How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article

संहार भैरवः पायादीशान्यां च महेश्वरः ॥ 

भूत-प्रेत आदि बाधाओं से मुक्ति मिलती है, नकारात्मक शक्तिओं का नाश हो जाता है।



षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥



ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।

ಸಾತ್ತ್ವಿಕಂ ರಾಜಸಂ ಚೈವ ತಾಮಸಂ ದೇವ ತತ್ ಶೃಣು

ಸ್ಮೇರಾಸ್ಯಂ ವರದಂ ಕಪಾಲಮಭಯಂ ಶೂಲಂ ದಧಾನಂ ಕರೈಃ

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।

बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥

पातु मां बटुको देवो भैरवः सर्वकर्मसु

ವಾಯವ್ಯಾಂ ಮೇ ಕಪಾಲೀ ಚ ನಿತ್ಯಂ ಪಾಯಾತ್ ಸುರೇಶ್ವರಃ

महाकालोऽवतु च्छत्रं सैन्यं वै click here कालभैरवः

Report this wiki page